ध्यानात् विषयान् पुंसः संगस्तेषूपजायते। संगात् संजायते कामः कामात् क्रोधोऽभिजायते॥ Sometimes a painful relationship feels ...